ज्वर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्वरः
ज्वरौ
ज्वराः
सम्बोधन
ज्वर
ज्वरौ
ज्वराः
द्वितीया
ज्वरम्
ज्वरौ
ज्वरान्
तृतीया
ज्वरेण
ज्वराभ्याम्
ज्वरैः
चतुर्थी
ज्वराय
ज्वराभ्याम्
ज्वरेभ्यः
पञ्चमी
ज्वरात् / ज्वराद्
ज्वराभ्याम्
ज्वरेभ्यः
षष्ठी
ज्वरस्य
ज्वरयोः
ज्वराणाम्
सप्तमी
ज्वरे
ज्वरयोः
ज्वरेषु
 
एक
द्वि
बहु
प्रथमा
ज्वरः
ज्वरौ
ज्वराः
सम्बोधन
ज्वर
ज्वरौ
ज्वराः
द्वितीया
ज्वरम्
ज्वरौ
ज्वरान्
तृतीया
ज्वरेण
ज्वराभ्याम्
ज्वरैः
चतुर्थी
ज्वराय
ज्वराभ्याम्
ज्वरेभ्यः
पञ्चमी
ज्वरात् / ज्वराद्
ज्वराभ्याम्
ज्वरेभ्यः
षष्ठी
ज्वरस्य
ज्वरयोः
ज्वराणाम्
सप्तमी
ज्वरे
ज्वरयोः
ज्वरेषु


अन्याः