ज्रायणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्रायणीयः
ज्रायणीयौ
ज्रायणीयाः
सम्बोधन
ज्रायणीय
ज्रायणीयौ
ज्रायणीयाः
द्वितीया
ज्रायणीयम्
ज्रायणीयौ
ज्रायणीयान्
तृतीया
ज्रायणीयेन
ज्रायणीयाभ्याम्
ज्रायणीयैः
चतुर्थी
ज्रायणीयाय
ज्रायणीयाभ्याम्
ज्रायणीयेभ्यः
पञ्चमी
ज्रायणीयात् / ज्रायणीयाद्
ज्रायणीयाभ्याम्
ज्रायणीयेभ्यः
षष्ठी
ज्रायणीयस्य
ज्रायणीययोः
ज्रायणीयानाम्
सप्तमी
ज्रायणीये
ज्रायणीययोः
ज्रायणीयेषु
 
एक
द्वि
बहु
प्रथमा
ज्रायणीयः
ज्रायणीयौ
ज्रायणीयाः
सम्बोधन
ज्रायणीय
ज्रायणीयौ
ज्रायणीयाः
द्वितीया
ज्रायणीयम्
ज्रायणीयौ
ज्रायणीयान्
तृतीया
ज्रायणीयेन
ज्रायणीयाभ्याम्
ज्रायणीयैः
चतुर्थी
ज्रायणीयाय
ज्रायणीयाभ्याम्
ज्रायणीयेभ्यः
पञ्चमी
ज्रायणीयात् / ज्रायणीयाद्
ज्रायणीयाभ्याम्
ज्रायणीयेभ्यः
षष्ठी
ज्रायणीयस्य
ज्रायणीययोः
ज्रायणीयानाम्
सप्तमी
ज्रायणीये
ज्रायणीययोः
ज्रायणीयेषु


अन्याः