ज्योतत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्योतन्
ज्योतन्तौ
ज्योतन्तः
सम्बोधन
ज्योतन्
ज्योतन्तौ
ज्योतन्तः
द्वितीया
ज्योतन्तम्
ज्योतन्तौ
ज्योततः
तृतीया
ज्योतता
ज्योतद्भ्याम्
ज्योतद्भिः
चतुर्थी
ज्योतते
ज्योतद्भ्याम्
ज्योतद्भ्यः
पञ्चमी
ज्योततः
ज्योतद्भ्याम्
ज्योतद्भ्यः
षष्ठी
ज्योततः
ज्योततोः
ज्योतताम्
सप्तमी
ज्योतति
ज्योततोः
ज्योतत्सु
 
एक
द्वि
बहु
प्रथमा
ज्योतन्
ज्योतन्तौ
ज्योतन्तः
सम्बोधन
ज्योतन्
ज्योतन्तौ
ज्योतन्तः
द्वितीया
ज्योतन्तम्
ज्योतन्तौ
ज्योततः
तृतीया
ज्योतता
ज्योतद्भ्याम्
ज्योतद्भिः
चतुर्थी
ज्योतते
ज्योतद्भ्याम्
ज्योतद्भ्यः
पञ्चमी
ज्योततः
ज्योतद्भ्याम्
ज्योतद्भ्यः
षष्ठी
ज्योततः
ज्योततोः
ज्योतताम्
सप्तमी
ज्योतति
ज्योततोः
ज्योतत्सु


अन्याः