ज्ञापित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्ञापितः
ज्ञापितौ
ज्ञापिताः
सम्बोधन
ज्ञापित
ज्ञापितौ
ज्ञापिताः
द्वितीया
ज्ञापितम्
ज्ञापितौ
ज्ञापितान्
तृतीया
ज्ञापितेन
ज्ञापिताभ्याम्
ज्ञापितैः
चतुर्थी
ज्ञापिताय
ज्ञापिताभ्याम्
ज्ञापितेभ्यः
पञ्चमी
ज्ञापितात् / ज्ञापिताद्
ज्ञापिताभ्याम्
ज्ञापितेभ्यः
षष्ठी
ज्ञापितस्य
ज्ञापितयोः
ज्ञापितानाम्
सप्तमी
ज्ञापिते
ज्ञापितयोः
ज्ञापितेषु
 
एक
द्वि
बहु
प्रथमा
ज्ञापितः
ज्ञापितौ
ज्ञापिताः
सम्बोधन
ज्ञापित
ज्ञापितौ
ज्ञापिताः
द्वितीया
ज्ञापितम्
ज्ञापितौ
ज्ञापितान्
तृतीया
ज्ञापितेन
ज्ञापिताभ्याम्
ज्ञापितैः
चतुर्थी
ज्ञापिताय
ज्ञापिताभ्याम्
ज्ञापितेभ्यः
पञ्चमी
ज्ञापितात् / ज्ञापिताद्
ज्ञापिताभ्याम्
ज्ञापितेभ्यः
षष्ठी
ज्ञापितस्य
ज्ञापितयोः
ज्ञापितानाम्
सप्तमी
ज्ञापिते
ज्ञापितयोः
ज्ञापितेषु


अन्याः