जोषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जोषितव्यः
जोषितव्यौ
जोषितव्याः
सम्बोधन
जोषितव्य
जोषितव्यौ
जोषितव्याः
द्वितीया
जोषितव्यम्
जोषितव्यौ
जोषितव्यान्
तृतीया
जोषितव्येन
जोषितव्याभ्याम्
जोषितव्यैः
चतुर्थी
जोषितव्याय
जोषितव्याभ्याम्
जोषितव्येभ्यः
पञ्चमी
जोषितव्यात् / जोषितव्याद्
जोषितव्याभ्याम्
जोषितव्येभ्यः
षष्ठी
जोषितव्यस्य
जोषितव्ययोः
जोषितव्यानाम्
सप्तमी
जोषितव्ये
जोषितव्ययोः
जोषितव्येषु
 
एक
द्वि
बहु
प्रथमा
जोषितव्यः
जोषितव्यौ
जोषितव्याः
सम्बोधन
जोषितव्य
जोषितव्यौ
जोषितव्याः
द्वितीया
जोषितव्यम्
जोषितव्यौ
जोषितव्यान्
तृतीया
जोषितव्येन
जोषितव्याभ्याम्
जोषितव्यैः
चतुर्थी
जोषितव्याय
जोषितव्याभ्याम्
जोषितव्येभ्यः
पञ्चमी
जोषितव्यात् / जोषितव्याद्
जोषितव्याभ्याम्
जोषितव्येभ्यः
षष्ठी
जोषितव्यस्य
जोषितव्ययोः
जोषितव्यानाम्
सप्तमी
जोषितव्ये
जोषितव्ययोः
जोषितव्येषु


अन्याः