जोतमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जोतमानः
जोतमानौ
जोतमानाः
सम्बोधन
जोतमान
जोतमानौ
जोतमानाः
द्वितीया
जोतमानम्
जोतमानौ
जोतमानान्
तृतीया
जोतमानेन
जोतमानाभ्याम्
जोतमानैः
चतुर्थी
जोतमानाय
जोतमानाभ्याम्
जोतमानेभ्यः
पञ्चमी
जोतमानात् / जोतमानाद्
जोतमानाभ्याम्
जोतमानेभ्यः
षष्ठी
जोतमानस्य
जोतमानयोः
जोतमानानाम्
सप्तमी
जोतमाने
जोतमानयोः
जोतमानेषु
 
एक
द्वि
बहु
प्रथमा
जोतमानः
जोतमानौ
जोतमानाः
सम्बोधन
जोतमान
जोतमानौ
जोतमानाः
द्वितीया
जोतमानम्
जोतमानौ
जोतमानान्
तृतीया
जोतमानेन
जोतमानाभ्याम्
जोतमानैः
चतुर्थी
जोतमानाय
जोतमानाभ्याम्
जोतमानेभ्यः
पञ्चमी
जोतमानात् / जोतमानाद्
जोतमानाभ्याम्
जोतमानेभ्यः
षष्ठी
जोतमानस्य
जोतमानयोः
जोतमानानाम्
सप्तमी
जोतमाने
जोतमानयोः
जोतमानेषु


अन्याः