जोतनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जोतनीयः
जोतनीयौ
जोतनीयाः
सम्बोधन
जोतनीय
जोतनीयौ
जोतनीयाः
द्वितीया
जोतनीयम्
जोतनीयौ
जोतनीयान्
तृतीया
जोतनीयेन
जोतनीयाभ्याम्
जोतनीयैः
चतुर्थी
जोतनीयाय
जोतनीयाभ्याम्
जोतनीयेभ्यः
पञ्चमी
जोतनीयात् / जोतनीयाद्
जोतनीयाभ्याम्
जोतनीयेभ्यः
षष्ठी
जोतनीयस्य
जोतनीययोः
जोतनीयानाम्
सप्तमी
जोतनीये
जोतनीययोः
जोतनीयेषु
 
एक
द्वि
बहु
प्रथमा
जोतनीयः
जोतनीयौ
जोतनीयाः
सम्बोधन
जोतनीय
जोतनीयौ
जोतनीयाः
द्वितीया
जोतनीयम्
जोतनीयौ
जोतनीयान्
तृतीया
जोतनीयेन
जोतनीयाभ्याम्
जोतनीयैः
चतुर्थी
जोतनीयाय
जोतनीयाभ्याम्
जोतनीयेभ्यः
पञ्चमी
जोतनीयात् / जोतनीयाद्
जोतनीयाभ्याम्
जोतनीयेभ्यः
षष्ठी
जोतनीयस्य
जोतनीययोः
जोतनीयानाम्
सप्तमी
जोतनीये
जोतनीययोः
जोतनीयेषु


अन्याः