जोटक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जोटकः
जोटकौ
जोटकाः
सम्बोधन
जोटक
जोटकौ
जोटकाः
द्वितीया
जोटकम्
जोटकौ
जोटकान्
तृतीया
जोटकेन
जोटकाभ्याम्
जोटकैः
चतुर्थी
जोटकाय
जोटकाभ्याम्
जोटकेभ्यः
पञ्चमी
जोटकात् / जोटकाद्
जोटकाभ्याम्
जोटकेभ्यः
षष्ठी
जोटकस्य
जोटकयोः
जोटकानाम्
सप्तमी
जोटके
जोटकयोः
जोटकेषु
 
एक
द्वि
बहु
प्रथमा
जोटकः
जोटकौ
जोटकाः
सम्बोधन
जोटक
जोटकौ
जोटकाः
द्वितीया
जोटकम्
जोटकौ
जोटकान्
तृतीया
जोटकेन
जोटकाभ्याम्
जोटकैः
चतुर्थी
जोटकाय
जोटकाभ्याम्
जोटकेभ्यः
पञ्चमी
जोटकात् / जोटकाद्
जोटकाभ्याम्
जोटकेभ्यः
षष्ठी
जोटकस्य
जोटकयोः
जोटकानाम्
सप्तमी
जोटके
जोटकयोः
जोटकेषु


अन्याः