जूषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जूषणीयः
जूषणीयौ
जूषणीयाः
सम्बोधन
जूषणीय
जूषणीयौ
जूषणीयाः
द्वितीया
जूषणीयम्
जूषणीयौ
जूषणीयान्
तृतीया
जूषणीयेन
जूषणीयाभ्याम्
जूषणीयैः
चतुर्थी
जूषणीयाय
जूषणीयाभ्याम्
जूषणीयेभ्यः
पञ्चमी
जूषणीयात् / जूषणीयाद्
जूषणीयाभ्याम्
जूषणीयेभ्यः
षष्ठी
जूषणीयस्य
जूषणीययोः
जूषणीयानाम्
सप्तमी
जूषणीये
जूषणीययोः
जूषणीयेषु
 
एक
द्वि
बहु
प्रथमा
जूषणीयः
जूषणीयौ
जूषणीयाः
सम्बोधन
जूषणीय
जूषणीयौ
जूषणीयाः
द्वितीया
जूषणीयम्
जूषणीयौ
जूषणीयान्
तृतीया
जूषणीयेन
जूषणीयाभ्याम्
जूषणीयैः
चतुर्थी
जूषणीयाय
जूषणीयाभ्याम्
जूषणीयेभ्यः
पञ्चमी
जूषणीयात् / जूषणीयाद्
जूषणीयाभ्याम्
जूषणीयेभ्यः
षष्ठी
जूषणीयस्य
जूषणीययोः
जूषणीयानाम्
सप्तमी
जूषणीये
जूषणीययोः
जूषणीयेषु


अन्याः