जुषमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जुषमाणः
जुषमाणौ
जुषमाणाः
सम्बोधन
जुषमाण
जुषमाणौ
जुषमाणाः
द्वितीया
जुषमाणम्
जुषमाणौ
जुषमाणान्
तृतीया
जुषमाणेन
जुषमाणाभ्याम्
जुषमाणैः
चतुर्थी
जुषमाणाय
जुषमाणाभ्याम्
जुषमाणेभ्यः
पञ्चमी
जुषमाणात् / जुषमाणाद्
जुषमाणाभ्याम्
जुषमाणेभ्यः
षष्ठी
जुषमाणस्य
जुषमाणयोः
जुषमाणानाम्
सप्तमी
जुषमाणे
जुषमाणयोः
जुषमाणेषु
 
एक
द्वि
बहु
प्रथमा
जुषमाणः
जुषमाणौ
जुषमाणाः
सम्बोधन
जुषमाण
जुषमाणौ
जुषमाणाः
द्वितीया
जुषमाणम्
जुषमाणौ
जुषमाणान्
तृतीया
जुषमाणेन
जुषमाणाभ्याम्
जुषमाणैः
चतुर्थी
जुषमाणाय
जुषमाणाभ्याम्
जुषमाणेभ्यः
पञ्चमी
जुषमाणात् / जुषमाणाद्
जुषमाणाभ्याम्
जुषमाणेभ्यः
षष्ठी
जुषमाणस्य
जुषमाणयोः
जुषमाणानाम्
सप्तमी
जुषमाणे
जुषमाणयोः
जुषमाणेषु


अन्याः