जुटनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जुटनीयः
जुटनीयौ
जुटनीयाः
सम्बोधन
जुटनीय
जुटनीयौ
जुटनीयाः
द्वितीया
जुटनीयम्
जुटनीयौ
जुटनीयान्
तृतीया
जुटनीयेन
जुटनीयाभ्याम्
जुटनीयैः
चतुर्थी
जुटनीयाय
जुटनीयाभ्याम्
जुटनीयेभ्यः
पञ्चमी
जुटनीयात् / जुटनीयाद्
जुटनीयाभ्याम्
जुटनीयेभ्यः
षष्ठी
जुटनीयस्य
जुटनीययोः
जुटनीयानाम्
सप्तमी
जुटनीये
जुटनीययोः
जुटनीयेषु
 
एक
द्वि
बहु
प्रथमा
जुटनीयः
जुटनीयौ
जुटनीयाः
सम्बोधन
जुटनीय
जुटनीयौ
जुटनीयाः
द्वितीया
जुटनीयम्
जुटनीयौ
जुटनीयान्
तृतीया
जुटनीयेन
जुटनीयाभ्याम्
जुटनीयैः
चतुर्थी
जुटनीयाय
जुटनीयाभ्याम्
जुटनीयेभ्यः
पञ्चमी
जुटनीयात् / जुटनीयाद्
जुटनीयाभ्याम्
जुटनीयेभ्यः
षष्ठी
जुटनीयस्य
जुटनीययोः
जुटनीयानाम्
सप्तमी
जुटनीये
जुटनीययोः
जुटनीयेषु


अन्याः