जुङ्गितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जुङ्गितव्यम्
जुङ्गितव्ये
जुङ्गितव्यानि
सम्बोधन
जुङ्गितव्य
जुङ्गितव्ये
जुङ्गितव्यानि
द्वितीया
जुङ्गितव्यम्
जुङ्गितव्ये
जुङ्गितव्यानि
तृतीया
जुङ्गितव्येन
जुङ्गितव्याभ्याम्
जुङ्गितव्यैः
चतुर्थी
जुङ्गितव्याय
जुङ्गितव्याभ्याम्
जुङ्गितव्येभ्यः
पञ्चमी
जुङ्गितव्यात् / जुङ्गितव्याद्
जुङ्गितव्याभ्याम्
जुङ्गितव्येभ्यः
षष्ठी
जुङ्गितव्यस्य
जुङ्गितव्ययोः
जुङ्गितव्यानाम्
सप्तमी
जुङ्गितव्ये
जुङ्गितव्ययोः
जुङ्गितव्येषु
 
एक
द्वि
बहु
प्रथमा
जुङ्गितव्यम्
जुङ्गितव्ये
जुङ्गितव्यानि
सम्बोधन
जुङ्गितव्य
जुङ्गितव्ये
जुङ्गितव्यानि
द्वितीया
जुङ्गितव्यम्
जुङ्गितव्ये
जुङ्गितव्यानि
तृतीया
जुङ्गितव्येन
जुङ्गितव्याभ्याम्
जुङ्गितव्यैः
चतुर्थी
जुङ्गितव्याय
जुङ्गितव्याभ्याम्
जुङ्गितव्येभ्यः
पञ्चमी
जुङ्गितव्यात् / जुङ्गितव्याद्
जुङ्गितव्याभ्याम्
जुङ्गितव्येभ्यः
षष्ठी
जुङ्गितव्यस्य
जुङ्गितव्ययोः
जुङ्गितव्यानाम्
सप्तमी
जुङ्गितव्ये
जुङ्गितव्ययोः
जुङ्गितव्येषु


अन्याः