जिह्वा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जिह्वा
जिह्वे
जिह्वाः
सम्बोधन
जिह्वे
जिह्वे
जिह्वाः
द्वितीया
जिह्वाम्
जिह्वे
जिह्वाः
तृतीया
जिह्वया
जिह्वाभ्याम्
जिह्वाभिः
चतुर्थी
जिह्वायै
जिह्वाभ्याम्
जिह्वाभ्यः
पञ्चमी
जिह्वायाः
जिह्वाभ्याम्
जिह्वाभ्यः
षष्ठी
जिह्वायाः
जिह्वयोः
जिह्वानाम्
सप्तमी
जिह्वायाम्
जिह्वयोः
जिह्वासु
 
एक
द्वि
बहु
प्रथमा
जिह्वा
जिह्वे
जिह्वाः
सम्बोधन
जिह्वे
जिह्वे
जिह्वाः
द्वितीया
जिह्वाम्
जिह्वे
जिह्वाः
तृतीया
जिह्वया
जिह्वाभ्याम्
जिह्वाभिः
चतुर्थी
जिह्वायै
जिह्वाभ्याम्
जिह्वाभ्यः
पञ्चमी
जिह्वायाः
जिह्वाभ्याम्
जिह्वाभ्यः
षष्ठी
जिह्वायाः
जिह्वयोः
जिह्वानाम्
सप्तमी
जिह्वायाम्
जिह्वयोः
जिह्वासु