जियित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जियितः
जियितौ
जियिताः
सम्बोधन
जियित
जियितौ
जियिताः
द्वितीया
जियितम्
जियितौ
जियितान्
तृतीया
जियितेन
जियिताभ्याम्
जियितैः
चतुर्थी
जियिताय
जियिताभ्याम्
जियितेभ्यः
पञ्चमी
जियितात् / जियिताद्
जियिताभ्याम्
जियितेभ्यः
षष्ठी
जियितस्य
जियितयोः
जियितानाम्
सप्तमी
जियिते
जियितयोः
जियितेषु
 
एक
द्वि
बहु
प्रथमा
जियितः
जियितौ
जियिताः
सम्बोधन
जियित
जियितौ
जियिताः
द्वितीया
जियितम्
जियितौ
जियितान्
तृतीया
जियितेन
जियिताभ्याम्
जियितैः
चतुर्थी
जियिताय
जियिताभ्याम्
जियितेभ्यः
पञ्चमी
जियितात् / जियिताद्
जियिताभ्याम्
जियितेभ्यः
षष्ठी
जियितस्य
जियितयोः
जियितानाम्
सप्तमी
जियिते
जियितयोः
जियितेषु


अन्याः