जासयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जासयितव्यः
जासयितव्यौ
जासयितव्याः
सम्बोधन
जासयितव्य
जासयितव्यौ
जासयितव्याः
द्वितीया
जासयितव्यम्
जासयितव्यौ
जासयितव्यान्
तृतीया
जासयितव्येन
जासयितव्याभ्याम्
जासयितव्यैः
चतुर्थी
जासयितव्याय
जासयितव्याभ्याम्
जासयितव्येभ्यः
पञ्चमी
जासयितव्यात् / जासयितव्याद्
जासयितव्याभ्याम्
जासयितव्येभ्यः
षष्ठी
जासयितव्यस्य
जासयितव्ययोः
जासयितव्यानाम्
सप्तमी
जासयितव्ये
जासयितव्ययोः
जासयितव्येषु
 
एक
द्वि
बहु
प्रथमा
जासयितव्यः
जासयितव्यौ
जासयितव्याः
सम्बोधन
जासयितव्य
जासयितव्यौ
जासयितव्याः
द्वितीया
जासयितव्यम्
जासयितव्यौ
जासयितव्यान्
तृतीया
जासयितव्येन
जासयितव्याभ्याम्
जासयितव्यैः
चतुर्थी
जासयितव्याय
जासयितव्याभ्याम्
जासयितव्येभ्यः
पञ्चमी
जासयितव्यात् / जासयितव्याद्
जासयितव्याभ्याम्
जासयितव्येभ्यः
षष्ठी
जासयितव्यस्य
जासयितव्ययोः
जासयितव्यानाम्
सप्तमी
जासयितव्ये
जासयितव्ययोः
जासयितव्येषु


अन्याः