जालक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जालकः
जालकौ
जालकाः
सम्बोधन
जालक
जालकौ
जालकाः
द्वितीया
जालकम्
जालकौ
जालकान्
तृतीया
जालकेन
जालकाभ्याम्
जालकैः
चतुर्थी
जालकाय
जालकाभ्याम्
जालकेभ्यः
पञ्चमी
जालकात् / जालकाद्
जालकाभ्याम्
जालकेभ्यः
षष्ठी
जालकस्य
जालकयोः
जालकानाम्
सप्तमी
जालके
जालकयोः
जालकेषु
 
एक
द्वि
बहु
प्रथमा
जालकः
जालकौ
जालकाः
सम्बोधन
जालक
जालकौ
जालकाः
द्वितीया
जालकम्
जालकौ
जालकान्
तृतीया
जालकेन
जालकाभ्याम्
जालकैः
चतुर्थी
जालकाय
जालकाभ्याम्
जालकेभ्यः
पञ्चमी
जालकात् / जालकाद्
जालकाभ्याम्
जालकेभ्यः
षष्ठी
जालकस्य
जालकयोः
जालकानाम्
सप्तमी
जालके
जालकयोः
जालकेषु


अन्याः