जायमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जायमानः
जायमानौ
जायमानाः
सम्बोधन
जायमान
जायमानौ
जायमानाः
द्वितीया
जायमानम्
जायमानौ
जायमानान्
तृतीया
जायमानेन
जायमानाभ्याम्
जायमानैः
चतुर्थी
जायमानाय
जायमानाभ्याम्
जायमानेभ्यः
पञ्चमी
जायमानात् / जायमानाद्
जायमानाभ्याम्
जायमानेभ्यः
षष्ठी
जायमानस्य
जायमानयोः
जायमानानाम्
सप्तमी
जायमाने
जायमानयोः
जायमानेषु
 
एक
द्वि
बहु
प्रथमा
जायमानः
जायमानौ
जायमानाः
सम्बोधन
जायमान
जायमानौ
जायमानाः
द्वितीया
जायमानम्
जायमानौ
जायमानान्
तृतीया
जायमानेन
जायमानाभ्याम्
जायमानैः
चतुर्थी
जायमानाय
जायमानाभ्याम्
जायमानेभ्यः
पञ्चमी
जायमानात् / जायमानाद्
जायमानाभ्याम्
जायमानेभ्यः
षष्ठी
जायमानस्य
जायमानयोः
जायमानानाम्
सप्तमी
जायमाने
जायमानयोः
जायमानेषु


अन्याः