जाम्भ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जाम्भः
जाम्भौ
जाम्भाः
सम्बोधन
जाम्भ
जाम्भौ
जाम्भाः
द्वितीया
जाम्भम्
जाम्भौ
जाम्भान्
तृतीया
जाम्भेन
जाम्भाभ्याम्
जाम्भैः
चतुर्थी
जाम्भाय
जाम्भाभ्याम्
जाम्भेभ्यः
पञ्चमी
जाम्भात् / जाम्भाद्
जाम्भाभ्याम्
जाम्भेभ्यः
षष्ठी
जाम्भस्य
जाम्भयोः
जाम्भानाम्
सप्तमी
जाम्भे
जाम्भयोः
जाम्भेषु
 
एक
द्वि
बहु
प्रथमा
जाम्भः
जाम्भौ
जाम्भाः
सम्बोधन
जाम्भ
जाम्भौ
जाम्भाः
द्वितीया
जाम्भम्
जाम्भौ
जाम्भान्
तृतीया
जाम्भेन
जाम्भाभ्याम्
जाम्भैः
चतुर्थी
जाम्भाय
जाम्भाभ्याम्
जाम्भेभ्यः
पञ्चमी
जाम्भात् / जाम्भाद्
जाम्भाभ्याम्
जाम्भेभ्यः
षष्ठी
जाम्भस्य
जाम्भयोः
जाम्भानाम्
सप्तमी
जाम्भे
जाम्भयोः
जाम्भेषु