जामित्र शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जामित्रम्
जामित्रे
जामित्राणि
सम्बोधन
जामित्र
जामित्रे
जामित्राणि
द्वितीया
जामित्रम्
जामित्रे
जामित्राणि
तृतीया
जामित्रेण
जामित्राभ्याम्
जामित्रैः
चतुर्थी
जामित्राय
जामित्राभ्याम्
जामित्रेभ्यः
पञ्चमी
जामित्रात् / जामित्राद्
जामित्राभ्याम्
जामित्रेभ्यः
षष्ठी
जामित्रस्य
जामित्रयोः
जामित्राणाम्
सप्तमी
जामित्रे
जामित्रयोः
जामित्रेषु
 
एक
द्वि
बहु
प्रथमा
जामित्रम्
जामित्रे
जामित्राणि
सम्बोधन
जामित्र
जामित्रे
जामित्राणि
द्वितीया
जामित्रम्
जामित्रे
जामित्राणि
तृतीया
जामित्रेण
जामित्राभ्याम्
जामित्रैः
चतुर्थी
जामित्राय
जामित्राभ्याम्
जामित्रेभ्यः
पञ्चमी
जामित्रात् / जामित्राद्
जामित्राभ्याम्
जामित्रेभ्यः
षष्ठी
जामित्रस्य
जामित्रयोः
जामित्राणाम्
सप्तमी
जामित्रे
जामित्रयोः
जामित्रेषु