जामदग्न्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जामदग्न्यः
जामदग्न्यौ
जामदग्न्याः
सम्बोधन
जामदग्न्य
जामदग्न्यौ
जामदग्न्याः
द्वितीया
जामदग्न्यम्
जामदग्न्यौ
जामदग्न्यान्
तृतीया
जामदग्न्येन
जामदग्न्याभ्याम्
जामदग्न्यैः
चतुर्थी
जामदग्न्याय
जामदग्न्याभ्याम्
जामदग्न्येभ्यः
पञ्चमी
जामदग्न्यात् / जामदग्न्याद्
जामदग्न्याभ्याम्
जामदग्न्येभ्यः
षष्ठी
जामदग्न्यस्य
जामदग्न्ययोः
जामदग्न्यानाम्
सप्तमी
जामदग्न्ये
जामदग्न्ययोः
जामदग्न्येषु
 
एक
द्वि
बहु
प्रथमा
जामदग्न्यः
जामदग्न्यौ
जामदग्न्याः
सम्बोधन
जामदग्न्य
जामदग्न्यौ
जामदग्न्याः
द्वितीया
जामदग्न्यम्
जामदग्न्यौ
जामदग्न्यान्
तृतीया
जामदग्न्येन
जामदग्न्याभ्याम्
जामदग्न्यैः
चतुर्थी
जामदग्न्याय
जामदग्न्याभ्याम्
जामदग्न्येभ्यः
पञ्चमी
जामदग्न्यात् / जामदग्न्याद्
जामदग्न्याभ्याम्
जामदग्न्येभ्यः
षष्ठी
जामदग्न्यस्य
जामदग्न्ययोः
जामदग्न्यानाम्
सप्तमी
जामदग्न्ये
जामदग्न्ययोः
जामदग्न्येषु