जान्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जान्तः
जान्तौ
जान्ताः
सम्बोधन
जान्त
जान्तौ
जान्ताः
द्वितीया
जान्तम्
जान्तौ
जान्तान्
तृतीया
जान्तेन
जान्ताभ्याम्
जान्तैः
चतुर्थी
जान्ताय
जान्ताभ्याम्
जान्तेभ्यः
पञ्चमी
जान्तात् / जान्ताद्
जान्ताभ्याम्
जान्तेभ्यः
षष्ठी
जान्तस्य
जान्तयोः
जान्तानाम्
सप्तमी
जान्ते
जान्तयोः
जान्तेषु
 
एक
द्वि
बहु
प्रथमा
जान्तः
जान्तौ
जान्ताः
सम्बोधन
जान्त
जान्तौ
जान्ताः
द्वितीया
जान्तम्
जान्तौ
जान्तान्
तृतीया
जान्तेन
जान्ताभ्याम्
जान्तैः
चतुर्थी
जान्ताय
जान्ताभ्याम्
जान्तेभ्यः
पञ्चमी
जान्तात् / जान्ताद्
जान्ताभ्याम्
जान्तेभ्यः
षष्ठी
जान्तस्य
जान्तयोः
जान्तानाम्
सप्तमी
जान्ते
जान्तयोः
जान्तेषु


अन्याः