जानवादिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जानवादिकः
जानवादिकौ
जानवादिकाः
सम्बोधन
जानवादिक
जानवादिकौ
जानवादिकाः
द्वितीया
जानवादिकम्
जानवादिकौ
जानवादिकान्
तृतीया
जानवादिकेन
जानवादिकाभ्याम्
जानवादिकैः
चतुर्थी
जानवादिकाय
जानवादिकाभ्याम्
जानवादिकेभ्यः
पञ्चमी
जानवादिकात् / जानवादिकाद्
जानवादिकाभ्याम्
जानवादिकेभ्यः
षष्ठी
जानवादिकस्य
जानवादिकयोः
जानवादिकानाम्
सप्तमी
जानवादिके
जानवादिकयोः
जानवादिकेषु
 
एक
द्वि
बहु
प्रथमा
जानवादिकः
जानवादिकौ
जानवादिकाः
सम्बोधन
जानवादिक
जानवादिकौ
जानवादिकाः
द्वितीया
जानवादिकम्
जानवादिकौ
जानवादिकान्
तृतीया
जानवादिकेन
जानवादिकाभ्याम्
जानवादिकैः
चतुर्थी
जानवादिकाय
जानवादिकाभ्याम्
जानवादिकेभ्यः
पञ्चमी
जानवादिकात् / जानवादिकाद्
जानवादिकाभ्याम्
जानवादिकेभ्यः
षष्ठी
जानवादिकस्य
जानवादिकयोः
जानवादिकानाम्
सप्तमी
जानवादिके
जानवादिकयोः
जानवादिकेषु


अन्याः