जाजक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जाजकः
जाजकौ
जाजकाः
सम्बोधन
जाजक
जाजकौ
जाजकाः
द्वितीया
जाजकम्
जाजकौ
जाजकान्
तृतीया
जाजकेन
जाजकाभ्याम्
जाजकैः
चतुर्थी
जाजकाय
जाजकाभ्याम्
जाजकेभ्यः
पञ्चमी
जाजकात् / जाजकाद्
जाजकाभ्याम्
जाजकेभ्यः
षष्ठी
जाजकस्य
जाजकयोः
जाजकानाम्
सप्तमी
जाजके
जाजकयोः
जाजकेषु
 
एक
द्वि
बहु
प्रथमा
जाजकः
जाजकौ
जाजकाः
सम्बोधन
जाजक
जाजकौ
जाजकाः
द्वितीया
जाजकम्
जाजकौ
जाजकान्
तृतीया
जाजकेन
जाजकाभ्याम्
जाजकैः
चतुर्थी
जाजकाय
जाजकाभ्याम्
जाजकेभ्यः
पञ्चमी
जाजकात् / जाजकाद्
जाजकाभ्याम्
जाजकेभ्यः
षष्ठी
जाजकस्य
जाजकयोः
जाजकानाम्
सप्तमी
जाजके
जाजकयोः
जाजकेषु


अन्याः