जा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जा
जे
जाः
सम्बोधन
जे
जे
जाः
द्वितीया
जाम्
जे
जाः
तृतीया
जया
जाभ्याम्
जाभिः
चतुर्थी
जायै
जाभ्याम्
जाभ्यः
पञ्चमी
जायाः
जाभ्याम्
जाभ्यः
षष्ठी
जायाः
जयोः
जानाम्
सप्तमी
जायाम्
जयोः
जासु
 
एक
द्वि
बहु
प्रथमा
जा
जे
जाः
सम्बोधन
जे
जे
जाः
द्वितीया
जाम्
जे
जाः
तृतीया
जया
जाभ्याम्
जाभिः
चतुर्थी
जायै
जाभ्याम्
जाभ्यः
पञ्चमी
जायाः
जाभ्याम्
जाभ्यः
षष्ठी
जायाः
जयोः
जानाम्
सप्तमी
जायाम्
जयोः
जासु