जसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जसितव्यः
जसितव्यौ
जसितव्याः
सम्बोधन
जसितव्य
जसितव्यौ
जसितव्याः
द्वितीया
जसितव्यम्
जसितव्यौ
जसितव्यान्
तृतीया
जसितव्येन
जसितव्याभ्याम्
जसितव्यैः
चतुर्थी
जसितव्याय
जसितव्याभ्याम्
जसितव्येभ्यः
पञ्चमी
जसितव्यात् / जसितव्याद्
जसितव्याभ्याम्
जसितव्येभ्यः
षष्ठी
जसितव्यस्य
जसितव्ययोः
जसितव्यानाम्
सप्तमी
जसितव्ये
जसितव्ययोः
जसितव्येषु
 
एक
द्वि
बहु
प्रथमा
जसितव्यः
जसितव्यौ
जसितव्याः
सम्बोधन
जसितव्य
जसितव्यौ
जसितव्याः
द्वितीया
जसितव्यम्
जसितव्यौ
जसितव्यान्
तृतीया
जसितव्येन
जसितव्याभ्याम्
जसितव्यैः
चतुर्थी
जसितव्याय
जसितव्याभ्याम्
जसितव्येभ्यः
पञ्चमी
जसितव्यात् / जसितव्याद्
जसितव्याभ्याम्
जसितव्येभ्यः
षष्ठी
जसितव्यस्य
जसितव्ययोः
जसितव्यानाम्
सप्तमी
जसितव्ये
जसितव्ययोः
जसितव्येषु


अन्याः