जम्भ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जम्भः
जम्भौ
जम्भाः
सम्बोधन
जम्भ
जम्भौ
जम्भाः
द्वितीया
जम्भम्
जम्भौ
जम्भान्
तृतीया
जम्भेन
जम्भाभ्याम्
जम्भैः
चतुर्थी
जम्भाय
जम्भाभ्याम्
जम्भेभ्यः
पञ्चमी
जम्भात् / जम्भाद्
जम्भाभ्याम्
जम्भेभ्यः
षष्ठी
जम्भस्य
जम्भयोः
जम्भानाम्
सप्तमी
जम्भे
जम्भयोः
जम्भेषु
 
एक
द्वि
बहु
प्रथमा
जम्भः
जम्भौ
जम्भाः
सम्बोधन
जम्भ
जम्भौ
जम्भाः
द्वितीया
जम्भम्
जम्भौ
जम्भान्
तृतीया
जम्भेन
जम्भाभ्याम्
जम्भैः
चतुर्थी
जम्भाय
जम्भाभ्याम्
जम्भेभ्यः
पञ्चमी
जम्भात् / जम्भाद्
जम्भाभ्याम्
जम्भेभ्यः
षष्ठी
जम्भस्य
जम्भयोः
जम्भानाम्
सप्तमी
जम्भे
जम्भयोः
जम्भेषु


अन्याः