जंसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जंसितव्यः
जंसितव्यौ
जंसितव्याः
सम्बोधन
जंसितव्य
जंसितव्यौ
जंसितव्याः
द्वितीया
जंसितव्यम्
जंसितव्यौ
जंसितव्यान्
तृतीया
जंसितव्येन
जंसितव्याभ्याम्
जंसितव्यैः
चतुर्थी
जंसितव्याय
जंसितव्याभ्याम्
जंसितव्येभ्यः
पञ्चमी
जंसितव्यात् / जंसितव्याद्
जंसितव्याभ्याम्
जंसितव्येभ्यः
षष्ठी
जंसितव्यस्य
जंसितव्ययोः
जंसितव्यानाम्
सप्तमी
जंसितव्ये
जंसितव्ययोः
जंसितव्येषु
 
एक
द्वि
बहु
प्रथमा
जंसितव्यः
जंसितव्यौ
जंसितव्याः
सम्बोधन
जंसितव्य
जंसितव्यौ
जंसितव्याः
द्वितीया
जंसितव्यम्
जंसितव्यौ
जंसितव्यान्
तृतीया
जंसितव्येन
जंसितव्याभ्याम्
जंसितव्यैः
चतुर्थी
जंसितव्याय
जंसितव्याभ्याम्
जंसितव्येभ्यः
पञ्चमी
जंसितव्यात् / जंसितव्याद्
जंसितव्याभ्याम्
जंसितव्येभ्यः
षष्ठी
जंसितव्यस्य
जंसितव्ययोः
जंसितव्यानाम्
सप्तमी
जंसितव्ये
जंसितव्ययोः
जंसितव्येषु


अन्याः