छन्दस्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छन्दस्यः
छन्दस्यौ
छन्दस्याः
सम्बोधन
छन्दस्य
छन्दस्यौ
छन्दस्याः
द्वितीया
छन्दस्यम्
छन्दस्यौ
छन्दस्यान्
तृतीया
छन्दस्येन
छन्दस्याभ्याम्
छन्दस्यैः
चतुर्थी
छन्दस्याय
छन्दस्याभ्याम्
छन्दस्येभ्यः
पञ्चमी
छन्दस्यात् / छन्दस्याद्
छन्दस्याभ्याम्
छन्दस्येभ्यः
षष्ठी
छन्दस्यस्य
छन्दस्ययोः
छन्दस्यानाम्
सप्तमी
छन्दस्ये
छन्दस्ययोः
छन्दस्येषु
 
एक
द्वि
बहु
प्रथमा
छन्दस्यः
छन्दस्यौ
छन्दस्याः
सम्बोधन
छन्दस्य
छन्दस्यौ
छन्दस्याः
द्वितीया
छन्दस्यम्
छन्दस्यौ
छन्दस्यान्
तृतीया
छन्दस्येन
छन्दस्याभ्याम्
छन्दस्यैः
चतुर्थी
छन्दस्याय
छन्दस्याभ्याम्
छन्दस्येभ्यः
पञ्चमी
छन्दस्यात् / छन्दस्याद्
छन्दस्याभ्याम्
छन्दस्येभ्यः
षष्ठी
छन्दस्यस्य
छन्दस्ययोः
छन्दस्यानाम्
सप्तमी
छन्दस्ये
छन्दस्ययोः
छन्दस्येषु


अन्याः