चोलक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चोलकः
चोलकौ
चोलकाः
सम्बोधन
चोलक
चोलकौ
चोलकाः
द्वितीया
चोलकम्
चोलकौ
चोलकान्
तृतीया
चोलकेन
चोलकाभ्याम्
चोलकैः
चतुर्थी
चोलकाय
चोलकाभ्याम्
चोलकेभ्यः
पञ्चमी
चोलकात् / चोलकाद्
चोलकाभ्याम्
चोलकेभ्यः
षष्ठी
चोलकस्य
चोलकयोः
चोलकानाम्
सप्तमी
चोलके
चोलकयोः
चोलकेषु
 
एक
द्वि
बहु
प्रथमा
चोलकः
चोलकौ
चोलकाः
सम्बोधन
चोलक
चोलकौ
चोलकाः
द्वितीया
चोलकम्
चोलकौ
चोलकान्
तृतीया
चोलकेन
चोलकाभ्याम्
चोलकैः
चतुर्थी
चोलकाय
चोलकाभ्याम्
चोलकेभ्यः
पञ्चमी
चोलकात् / चोलकाद्
चोलकाभ्याम्
चोलकेभ्यः
षष्ठी
चोलकस्य
चोलकयोः
चोलकानाम्
सप्तमी
चोलके
चोलकयोः
चोलकेषु


अन्याः