चोरितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चोरितवत् / चोरितवद्
चोरितवती
चोरितवन्ति
सम्बोधन
चोरितवत् / चोरितवद्
चोरितवती
चोरितवन्ति
द्वितीया
चोरितवत् / चोरितवद्
चोरितवती
चोरितवन्ति
तृतीया
चोरितवता
चोरितवद्भ्याम्
चोरितवद्भिः
चतुर्थी
चोरितवते
चोरितवद्भ्याम्
चोरितवद्भ्यः
पञ्चमी
चोरितवतः
चोरितवद्भ्याम्
चोरितवद्भ्यः
षष्ठी
चोरितवतः
चोरितवतोः
चोरितवताम्
सप्तमी
चोरितवति
चोरितवतोः
चोरितवत्सु
 
एक
द्वि
बहु
प्रथमा
चोरितवत् / चोरितवद्
चोरितवती
चोरितवन्ति
सम्बोधन
चोरितवत् / चोरितवद्
चोरितवती
चोरितवन्ति
द्वितीया
चोरितवत् / चोरितवद्
चोरितवती
चोरितवन्ति
तृतीया
चोरितवता
चोरितवद्भ्याम्
चोरितवद्भिः
चतुर्थी
चोरितवते
चोरितवद्भ्याम्
चोरितवद्भ्यः
पञ्चमी
चोरितवतः
चोरितवद्भ्याम्
चोरितवद्भ्यः
षष्ठी
चोरितवतः
चोरितवतोः
चोरितवताम्
सप्तमी
चोरितवति
चोरितवतोः
चोरितवत्सु


अन्याः