चोटयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चोटयितव्यः
चोटयितव्यौ
चोटयितव्याः
सम्बोधन
चोटयितव्य
चोटयितव्यौ
चोटयितव्याः
द्वितीया
चोटयितव्यम्
चोटयितव्यौ
चोटयितव्यान्
तृतीया
चोटयितव्येन
चोटयितव्याभ्याम्
चोटयितव्यैः
चतुर्थी
चोटयितव्याय
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
पञ्चमी
चोटयितव्यात् / चोटयितव्याद्
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
षष्ठी
चोटयितव्यस्य
चोटयितव्ययोः
चोटयितव्यानाम्
सप्तमी
चोटयितव्ये
चोटयितव्ययोः
चोटयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चोटयितव्यः
चोटयितव्यौ
चोटयितव्याः
सम्बोधन
चोटयितव्य
चोटयितव्यौ
चोटयितव्याः
द्वितीया
चोटयितव्यम्
चोटयितव्यौ
चोटयितव्यान्
तृतीया
चोटयितव्येन
चोटयितव्याभ्याम्
चोटयितव्यैः
चतुर्थी
चोटयितव्याय
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
पञ्चमी
चोटयितव्यात् / चोटयितव्याद्
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
षष्ठी
चोटयितव्यस्य
चोटयितव्ययोः
चोटयितव्यानाम्
सप्तमी
चोटयितव्ये
चोटयितव्ययोः
चोटयितव्येषु


अन्याः