चैतिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चैतिकः
चैतिकौ
चैतिकाः
सम्बोधन
चैतिक
चैतिकौ
चैतिकाः
द्वितीया
चैतिकम्
चैतिकौ
चैतिकान्
तृतीया
चैतिकेन
चैतिकाभ्याम्
चैतिकैः
चतुर्थी
चैतिकाय
चैतिकाभ्याम्
चैतिकेभ्यः
पञ्चमी
चैतिकात् / चैतिकाद्
चैतिकाभ्याम्
चैतिकेभ्यः
षष्ठी
चैतिकस्य
चैतिकयोः
चैतिकानाम्
सप्तमी
चैतिके
चैतिकयोः
चैतिकेषु
 
एक
द्वि
बहु
प्रथमा
चैतिकः
चैतिकौ
चैतिकाः
सम्बोधन
चैतिक
चैतिकौ
चैतिकाः
द्वितीया
चैतिकम्
चैतिकौ
चैतिकान्
तृतीया
चैतिकेन
चैतिकाभ्याम्
चैतिकैः
चतुर्थी
चैतिकाय
चैतिकाभ्याम्
चैतिकेभ्यः
पञ्चमी
चैतिकात् / चैतिकाद्
चैतिकाभ्याम्
चैतिकेभ्यः
षष्ठी
चैतिकस्य
चैतिकयोः
चैतिकानाम्
सप्तमी
चैतिके
चैतिकयोः
चैतिकेषु


अन्याः