चीकमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चीकमानः
चीकमानौ
चीकमानाः
सम्बोधन
चीकमान
चीकमानौ
चीकमानाः
द्वितीया
चीकमानम्
चीकमानौ
चीकमानान्
तृतीया
चीकमानेन
चीकमानाभ्याम्
चीकमानैः
चतुर्थी
चीकमानाय
चीकमानाभ्याम्
चीकमानेभ्यः
पञ्चमी
चीकमानात् / चीकमानाद्
चीकमानाभ्याम्
चीकमानेभ्यः
षष्ठी
चीकमानस्य
चीकमानयोः
चीकमानानाम्
सप्तमी
चीकमाने
चीकमानयोः
चीकमानेषु
 
एक
द्वि
बहु
प्रथमा
चीकमानः
चीकमानौ
चीकमानाः
सम्बोधन
चीकमान
चीकमानौ
चीकमानाः
द्वितीया
चीकमानम्
चीकमानौ
चीकमानान्
तृतीया
चीकमानेन
चीकमानाभ्याम्
चीकमानैः
चतुर्थी
चीकमानाय
चीकमानाभ्याम्
चीकमानेभ्यः
पञ्चमी
चीकमानात् / चीकमानाद्
चीकमानाभ्याम्
चीकमानेभ्यः
षष्ठी
चीकमानस्य
चीकमानयोः
चीकमानानाम्
सप्तमी
चीकमाने
चीकमानयोः
चीकमानेषु


अन्याः