चियित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चियितः
चियितौ
चियिताः
सम्बोधन
चियित
चियितौ
चियिताः
द्वितीया
चियितम्
चियितौ
चियितान्
तृतीया
चियितेन
चियिताभ्याम्
चियितैः
चतुर्थी
चियिताय
चियिताभ्याम्
चियितेभ्यः
पञ्चमी
चियितात् / चियिताद्
चियिताभ्याम्
चियितेभ्यः
षष्ठी
चियितस्य
चियितयोः
चियितानाम्
सप्तमी
चियिते
चियितयोः
चियितेषु
 
एक
द्वि
बहु
प्रथमा
चियितः
चियितौ
चियिताः
सम्बोधन
चियित
चियितौ
चियिताः
द्वितीया
चियितम्
चियितौ
चियितान्
तृतीया
चियितेन
चियिताभ्याम्
चियितैः
चतुर्थी
चियिताय
चियिताभ्याम्
चियितेभ्यः
पञ्चमी
चियितात् / चियिताद्
चियिताभ्याम्
चियितेभ्यः
षष्ठी
चियितस्य
चियितयोः
चियितानाम्
सप्तमी
चियिते
चियितयोः
चियितेषु


अन्याः