चिन्वान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिन्वानः
चिन्वानौ
चिन्वानाः
सम्बोधन
चिन्वान
चिन्वानौ
चिन्वानाः
द्वितीया
चिन्वानम्
चिन्वानौ
चिन्वानान्
तृतीया
चिन्वानेन
चिन्वानाभ्याम्
चिन्वानैः
चतुर्थी
चिन्वानाय
चिन्वानाभ्याम्
चिन्वानेभ्यः
पञ्चमी
चिन्वानात् / चिन्वानाद्
चिन्वानाभ्याम्
चिन्वानेभ्यः
षष्ठी
चिन्वानस्य
चिन्वानयोः
चिन्वानानाम्
सप्तमी
चिन्वाने
चिन्वानयोः
चिन्वानेषु
 
एक
द्वि
बहु
प्रथमा
चिन्वानः
चिन्वानौ
चिन्वानाः
सम्बोधन
चिन्वान
चिन्वानौ
चिन्वानाः
द्वितीया
चिन्वानम्
चिन्वानौ
चिन्वानान्
तृतीया
चिन्वानेन
चिन्वानाभ्याम्
चिन्वानैः
चतुर्थी
चिन्वानाय
चिन्वानाभ्याम्
चिन्वानेभ्यः
पञ्चमी
चिन्वानात् / चिन्वानाद्
चिन्वानाभ्याम्
चिन्वानेभ्यः
षष्ठी
चिन्वानस्य
चिन्वानयोः
चिन्वानानाम्
सप्तमी
चिन्वाने
चिन्वानयोः
चिन्वानेषु


अन्याः