चिन्तन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिन्तनम्
चिन्तने
चिन्तनानि
सम्बोधन
चिन्तन
चिन्तने
चिन्तनानि
द्वितीया
चिन्तनम्
चिन्तने
चिन्तनानि
तृतीया
चिन्तनेन
चिन्तनाभ्याम्
चिन्तनैः
चतुर्थी
चिन्तनाय
चिन्तनाभ्याम्
चिन्तनेभ्यः
पञ्चमी
चिन्तनात् / चिन्तनाद्
चिन्तनाभ्याम्
चिन्तनेभ्यः
षष्ठी
चिन्तनस्य
चिन्तनयोः
चिन्तनानाम्
सप्तमी
चिन्तने
चिन्तनयोः
चिन्तनेषु
 
एक
द्वि
बहु
प्रथमा
चिन्तनम्
चिन्तने
चिन्तनानि
सम्बोधन
चिन्तन
चिन्तने
चिन्तनानि
द्वितीया
चिन्तनम्
चिन्तने
चिन्तनानि
तृतीया
चिन्तनेन
चिन्तनाभ्याम्
चिन्तनैः
चतुर्थी
चिन्तनाय
चिन्तनाभ्याम्
चिन्तनेभ्यः
पञ्चमी
चिन्तनात् / चिन्तनाद्
चिन्तनाभ्याम्
चिन्तनेभ्यः
षष्ठी
चिन्तनस्य
चिन्तनयोः
चिन्तनानाम्
सप्तमी
चिन्तने
चिन्तनयोः
चिन्तनेषु


अन्याः