चिकित्सक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिकित्सकः
चिकित्सकौ
चिकित्सकाः
सम्बोधन
चिकित्सक
चिकित्सकौ
चिकित्सकाः
द्वितीया
चिकित्सकम्
चिकित्सकौ
चिकित्सकान्
तृतीया
चिकित्सकेन
चिकित्सकाभ्याम्
चिकित्सकैः
चतुर्थी
चिकित्सकाय
चिकित्सकाभ्याम्
चिकित्सकेभ्यः
पञ्चमी
चिकित्सकात् / चिकित्सकाद्
चिकित्सकाभ्याम्
चिकित्सकेभ्यः
षष्ठी
चिकित्सकस्य
चिकित्सकयोः
चिकित्सकानाम्
सप्तमी
चिकित्सके
चिकित्सकयोः
चिकित्सकेषु
 
एक
द्वि
बहु
प्रथमा
चिकित्सकः
चिकित्सकौ
चिकित्सकाः
सम्बोधन
चिकित्सक
चिकित्सकौ
चिकित्सकाः
द्वितीया
चिकित्सकम्
चिकित्सकौ
चिकित्सकान्
तृतीया
चिकित्सकेन
चिकित्सकाभ्याम्
चिकित्सकैः
चतुर्थी
चिकित्सकाय
चिकित्सकाभ्याम्
चिकित्सकेभ्यः
पञ्चमी
चिकित्सकात् / चिकित्सकाद्
चिकित्सकाभ्याम्
चिकित्सकेभ्यः
षष्ठी
चिकित्सकस्य
चिकित्सकयोः
चिकित्सकानाम्
सप्तमी
चिकित्सके
चिकित्सकयोः
चिकित्सकेषु


अन्याः