चाहक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चाहकः
चाहकौ
चाहकाः
सम्बोधन
चाहक
चाहकौ
चाहकाः
द्वितीया
चाहकम्
चाहकौ
चाहकान्
तृतीया
चाहकेन
चाहकाभ्याम्
चाहकैः
चतुर्थी
चाहकाय
चाहकाभ्याम्
चाहकेभ्यः
पञ्चमी
चाहकात् / चाहकाद्
चाहकाभ्याम्
चाहकेभ्यः
षष्ठी
चाहकस्य
चाहकयोः
चाहकानाम्
सप्तमी
चाहके
चाहकयोः
चाहकेषु
 
एक
द्वि
बहु
प्रथमा
चाहकः
चाहकौ
चाहकाः
सम्बोधन
चाहक
चाहकौ
चाहकाः
द्वितीया
चाहकम्
चाहकौ
चाहकान्
तृतीया
चाहकेन
चाहकाभ्याम्
चाहकैः
चतुर्थी
चाहकाय
चाहकाभ्याम्
चाहकेभ्यः
पञ्चमी
चाहकात् / चाहकाद्
चाहकाभ्याम्
चाहकेभ्यः
षष्ठी
चाहकस्य
चाहकयोः
चाहकानाम्
सप्तमी
चाहके
चाहकयोः
चाहकेषु


अन्याः