चातुर्वैद्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चातुर्वैद्यः
चातुर्वैद्यौ
चातुर्वैद्याः
सम्बोधन
चातुर्वैद्य
चातुर्वैद्यौ
चातुर्वैद्याः
द्वितीया
चातुर्वैद्यम्
चातुर्वैद्यौ
चातुर्वैद्यान्
तृतीया
चातुर्वैद्येन
चातुर्वैद्याभ्याम्
चातुर्वैद्यैः
चतुर्थी
चातुर्वैद्याय
चातुर्वैद्याभ्याम्
चातुर्वैद्येभ्यः
पञ्चमी
चातुर्वैद्यात् / चातुर्वैद्याद्
चातुर्वैद्याभ्याम्
चातुर्वैद्येभ्यः
षष्ठी
चातुर्वैद्यस्य
चातुर्वैद्ययोः
चातुर्वैद्यानाम्
सप्तमी
चातुर्वैद्ये
चातुर्वैद्ययोः
चातुर्वैद्येषु
 
एक
द्वि
बहु
प्रथमा
चातुर्वैद्यः
चातुर्वैद्यौ
चातुर्वैद्याः
सम्बोधन
चातुर्वैद्य
चातुर्वैद्यौ
चातुर्वैद्याः
द्वितीया
चातुर्वैद्यम्
चातुर्वैद्यौ
चातुर्वैद्यान्
तृतीया
चातुर्वैद्येन
चातुर्वैद्याभ्याम्
चातुर्वैद्यैः
चतुर्थी
चातुर्वैद्याय
चातुर्वैद्याभ्याम्
चातुर्वैद्येभ्यः
पञ्चमी
चातुर्वैद्यात् / चातुर्वैद्याद्
चातुर्वैद्याभ्याम्
चातुर्वैद्येभ्यः
षष्ठी
चातुर्वैद्यस्य
चातुर्वैद्ययोः
चातुर्वैद्यानाम्
सप्तमी
चातुर्वैद्ये
चातुर्वैद्ययोः
चातुर्वैद्येषु


अन्याः