चातुर्दशिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चातुर्दशिकः
चातुर्दशिकौ
चातुर्दशिकाः
सम्बोधन
चातुर्दशिक
चातुर्दशिकौ
चातुर्दशिकाः
द्वितीया
चातुर्दशिकम्
चातुर्दशिकौ
चातुर्दशिकान्
तृतीया
चातुर्दशिकेन
चातुर्दशिकाभ्याम्
चातुर्दशिकैः
चतुर्थी
चातुर्दशिकाय
चातुर्दशिकाभ्याम्
चातुर्दशिकेभ्यः
पञ्चमी
चातुर्दशिकात् / चातुर्दशिकाद्
चातुर्दशिकाभ्याम्
चातुर्दशिकेभ्यः
षष्ठी
चातुर्दशिकस्य
चातुर्दशिकयोः
चातुर्दशिकानाम्
सप्तमी
चातुर्दशिके
चातुर्दशिकयोः
चातुर्दशिकेषु
 
एक
द्वि
बहु
प्रथमा
चातुर्दशिकः
चातुर्दशिकौ
चातुर्दशिकाः
सम्बोधन
चातुर्दशिक
चातुर्दशिकौ
चातुर्दशिकाः
द्वितीया
चातुर्दशिकम्
चातुर्दशिकौ
चातुर्दशिकान्
तृतीया
चातुर्दशिकेन
चातुर्दशिकाभ्याम्
चातुर्दशिकैः
चतुर्थी
चातुर्दशिकाय
चातुर्दशिकाभ्याम्
चातुर्दशिकेभ्यः
पञ्चमी
चातुर्दशिकात् / चातुर्दशिकाद्
चातुर्दशिकाभ्याम्
चातुर्दशिकेभ्यः
षष्ठी
चातुर्दशिकस्य
चातुर्दशिकयोः
चातुर्दशिकानाम्
सप्तमी
चातुर्दशिके
चातुर्दशिकयोः
चातुर्दशिकेषु


अन्याः