चहयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चहयमानः
चहयमानौ
चहयमानाः
सम्बोधन
चहयमान
चहयमानौ
चहयमानाः
द्वितीया
चहयमानम्
चहयमानौ
चहयमानान्
तृतीया
चहयमानेन
चहयमानाभ्याम्
चहयमानैः
चतुर्थी
चहयमानाय
चहयमानाभ्याम्
चहयमानेभ्यः
पञ्चमी
चहयमानात् / चहयमानाद्
चहयमानाभ्याम्
चहयमानेभ्यः
षष्ठी
चहयमानस्य
चहयमानयोः
चहयमानानाम्
सप्तमी
चहयमाने
चहयमानयोः
चहयमानेषु
 
एक
द्वि
बहु
प्रथमा
चहयमानः
चहयमानौ
चहयमानाः
सम्बोधन
चहयमान
चहयमानौ
चहयमानाः
द्वितीया
चहयमानम्
चहयमानौ
चहयमानान्
तृतीया
चहयमानेन
चहयमानाभ्याम्
चहयमानैः
चतुर्थी
चहयमानाय
चहयमानाभ्याम्
चहयमानेभ्यः
पञ्चमी
चहयमानात् / चहयमानाद्
चहयमानाभ्याम्
चहयमानेभ्यः
षष्ठी
चहयमानस्य
चहयमानयोः
चहयमानानाम्
सप्तमी
चहयमाने
चहयमानयोः
चहयमानेषु


अन्याः