चमत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चमन्
चमन्तौ
चमन्तः
सम्बोधन
चमन्
चमन्तौ
चमन्तः
द्वितीया
चमन्तम्
चमन्तौ
चमतः
तृतीया
चमता
चमद्भ्याम्
चमद्भिः
चतुर्थी
चमते
चमद्भ्याम्
चमद्भ्यः
पञ्चमी
चमतः
चमद्भ्याम्
चमद्भ्यः
षष्ठी
चमतः
चमतोः
चमताम्
सप्तमी
चमति
चमतोः
चमत्सु
 
एक
द्वि
बहु
प्रथमा
चमन्
चमन्तौ
चमन्तः
सम्बोधन
चमन्
चमन्तौ
चमन्तः
द्वितीया
चमन्तम्
चमन्तौ
चमतः
तृतीया
चमता
चमद्भ्याम्
चमद्भिः
चतुर्थी
चमते
चमद्भ्याम्
चमद्भ्यः
पञ्चमी
चमतः
चमद्भ्याम्
चमद्भ्यः
षष्ठी
चमतः
चमतोः
चमताम्
सप्तमी
चमति
चमतोः
चमत्सु


अन्याः