चनितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चनितव्यः
चनितव्यौ
चनितव्याः
सम्बोधन
चनितव्य
चनितव्यौ
चनितव्याः
द्वितीया
चनितव्यम्
चनितव्यौ
चनितव्यान्
तृतीया
चनितव्येन
चनितव्याभ्याम्
चनितव्यैः
चतुर्थी
चनितव्याय
चनितव्याभ्याम्
चनितव्येभ्यः
पञ्चमी
चनितव्यात् / चनितव्याद्
चनितव्याभ्याम्
चनितव्येभ्यः
षष्ठी
चनितव्यस्य
चनितव्ययोः
चनितव्यानाम्
सप्तमी
चनितव्ये
चनितव्ययोः
चनितव्येषु
 
एक
द्वि
बहु
प्रथमा
चनितव्यः
चनितव्यौ
चनितव्याः
सम्बोधन
चनितव्य
चनितव्यौ
चनितव्याः
द्वितीया
चनितव्यम्
चनितव्यौ
चनितव्यान्
तृतीया
चनितव्येन
चनितव्याभ्याम्
चनितव्यैः
चतुर्थी
चनितव्याय
चनितव्याभ्याम्
चनितव्येभ्यः
पञ्चमी
चनितव्यात् / चनितव्याद्
चनितव्याभ्याम्
चनितव्येभ्यः
षष्ठी
चनितव्यस्य
चनितव्ययोः
चनितव्यानाम्
सप्तमी
चनितव्ये
चनितव्ययोः
चनितव्येषु


अन्याः