चतुर्थी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चतुर्थी
चतुर्थ्यौ
चतुर्थ्यः
सम्बोधन
चतुर्थि
चतुर्थ्यौ
चतुर्थ्यः
द्वितीया
चतुर्थीम्
चतुर्थ्यौ
चतुर्थीः
तृतीया
चतुर्थ्या
चतुर्थीभ्याम्
चतुर्थीभिः
चतुर्थी
चतुर्थ्यै
चतुर्थीभ्याम्
चतुर्थीभ्यः
पञ्चमी
चतुर्थ्याः
चतुर्थीभ्याम्
चतुर्थीभ्यः
षष्ठी
चतुर्थ्याः
चतुर्थ्योः
चतुर्थीनाम्
सप्तमी
चतुर्थ्याम्
चतुर्थ्योः
चतुर्थीषु
 
एक
द्वि
बहु
प्रथमा
चतुर्थी
चतुर्थ्यौ
चतुर्थ्यः
सम्बोधन
चतुर्थि
चतुर्थ्यौ
चतुर्थ्यः
द्वितीया
चतुर्थीम्
चतुर्थ्यौ
चतुर्थीः
तृतीया
चतुर्थ्या
चतुर्थीभ्याम्
चतुर्थीभिः
चतुर्थी
चतुर्थ्यै
चतुर्थीभ्याम्
चतुर्थीभ्यः
पञ्चमी
चतुर्थ्याः
चतुर्थीभ्याम्
चतुर्थीभ्यः
षष्ठी
चतुर्थ्याः
चतुर्थ्योः
चतुर्थीनाम्
सप्तमी
चतुर्थ्याम्
चतुर्थ्योः
चतुर्थीषु


अन्याः