चटक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चटकः
चटकौ
चटकाः
सम्बोधन
चटक
चटकौ
चटकाः
द्वितीया
चटकम्
चटकौ
चटकान्
तृतीया
चटकेन
चटकाभ्याम्
चटकैः
चतुर्थी
चटकाय
चटकाभ्याम्
चटकेभ्यः
पञ्चमी
चटकात् / चटकाद्
चटकाभ्याम्
चटकेभ्यः
षष्ठी
चटकस्य
चटकयोः
चटकानाम्
सप्तमी
चटके
चटकयोः
चटकेषु
 
एक
द्वि
बहु
प्रथमा
चटकः
चटकौ
चटकाः
सम्बोधन
चटक
चटकौ
चटकाः
द्वितीया
चटकम्
चटकौ
चटकान्
तृतीया
चटकेन
चटकाभ्याम्
चटकैः
चतुर्थी
चटकाय
चटकाभ्याम्
चटकेभ्यः
पञ्चमी
चटकात् / चटकाद्
चटकाभ्याम्
चटकेभ्यः
षष्ठी
चटकस्य
चटकयोः
चटकानाम्
सप्तमी
चटके
चटकयोः
चटकेषु


अन्याः