चञ्चु शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चञ्चुः
चञ्चू
चञ्चवः
सम्बोधन
चञ्चो
चञ्चू
चञ्चवः
द्वितीया
चञ्चुम्
चञ्चू
चञ्चून्
तृतीया
चञ्चुना
चञ्चुभ्याम्
चञ्चुभिः
चतुर्थी
चञ्चवे
चञ्चुभ्याम्
चञ्चुभ्यः
पञ्चमी
चञ्चोः
चञ्चुभ्याम्
चञ्चुभ्यः
षष्ठी
चञ्चोः
चञ्च्वोः
चञ्चूनाम्
सप्तमी
चञ्चौ
चञ्च्वोः
चञ्चुषु
 
एक
द्वि
बहु
प्रथमा
चञ्चुः
चञ्चू
चञ्चवः
सम्बोधन
चञ्चो
चञ्चू
चञ्चवः
द्वितीया
चञ्चुम्
चञ्चू
चञ्चून्
तृतीया
चञ्चुना
चञ्चुभ्याम्
चञ्चुभिः
चतुर्थी
चञ्चवे
चञ्चुभ्याम्
चञ्चुभ्यः
पञ्चमी
चञ्चोः
चञ्चुभ्याम्
चञ्चुभ्यः
षष्ठी
चञ्चोः
चञ्च्वोः
चञ्चूनाम्
सप्तमी
चञ्चौ
चञ्च्वोः
चञ्चुषु


अन्याः