चञ्चल शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चञ्चलम्
चञ्चले
चञ्चलानि
सम्बोधन
चञ्चल
चञ्चले
चञ्चलानि
द्वितीया
चञ्चलम्
चञ्चले
चञ्चलानि
तृतीया
चञ्चलेन
चञ्चलाभ्याम्
चञ्चलैः
चतुर्थी
चञ्चलाय
चञ्चलाभ्याम्
चञ्चलेभ्यः
पञ्चमी
चञ्चलात् / चञ्चलाद्
चञ्चलाभ्याम्
चञ्चलेभ्यः
षष्ठी
चञ्चलस्य
चञ्चलयोः
चञ्चलानाम्
सप्तमी
चञ्चले
चञ्चलयोः
चञ्चलेषु
 
एक
द्वि
बहु
प्रथमा
चञ्चलम्
चञ्चले
चञ्चलानि
सम्बोधन
चञ्चल
चञ्चले
चञ्चलानि
द्वितीया
चञ्चलम्
चञ्चले
चञ्चलानि
तृतीया
चञ्चलेन
चञ्चलाभ्याम्
चञ्चलैः
चतुर्थी
चञ्चलाय
चञ्चलाभ्याम्
चञ्चलेभ्यः
पञ्चमी
चञ्चलात् / चञ्चलाद्
चञ्चलाभ्याम्
चञ्चलेभ्यः
षष्ठी
चञ्चलस्य
चञ्चलयोः
चञ्चलानाम्
सप्तमी
चञ्चले
चञ्चलयोः
चञ्चलेषु