चकित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चकितम्
चकिते
चकितानि
सम्बोधन
चकित
चकिते
चकितानि
द्वितीया
चकितम्
चकिते
चकितानि
तृतीया
चकितेन
चकिताभ्याम्
चकितैः
चतुर्थी
चकिताय
चकिताभ्याम्
चकितेभ्यः
पञ्चमी
चकितात् / चकिताद्
चकिताभ्याम्
चकितेभ्यः
षष्ठी
चकितस्य
चकितयोः
चकितानाम्
सप्तमी
चकिते
चकितयोः
चकितेषु
 
एक
द्वि
बहु
प्रथमा
चकितम्
चकिते
चकितानि
सम्बोधन
चकित
चकिते
चकितानि
द्वितीया
चकितम्
चकिते
चकितानि
तृतीया
चकितेन
चकिताभ्याम्
चकितैः
चतुर्थी
चकिताय
चकिताभ्याम्
चकितेभ्यः
पञ्चमी
चकितात् / चकिताद्
चकिताभ्याम्
चकितेभ्यः
षष्ठी
चकितस्य
चकितयोः
चकितानाम्
सप्तमी
चकिते
चकितयोः
चकितेषु


अन्याः