चकिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चकिता
चकिते
चकिताः
सम्बोधन
चकिते
चकिते
चकिताः
द्वितीया
चकिताम्
चकिते
चकिताः
तृतीया
चकितया
चकिताभ्याम्
चकिताभिः
चतुर्थी
चकितायै
चकिताभ्याम्
चकिताभ्यः
पञ्चमी
चकितायाः
चकिताभ्याम्
चकिताभ्यः
षष्ठी
चकितायाः
चकितयोः
चकितानाम्
सप्तमी
चकितायाम्
चकितयोः
चकितासु
 
एक
द्वि
बहु
प्रथमा
चकिता
चकिते
चकिताः
सम्बोधन
चकिते
चकिते
चकिताः
द्वितीया
चकिताम्
चकिते
चकिताः
तृतीया
चकितया
चकिताभ्याम्
चकिताभिः
चतुर्थी
चकितायै
चकिताभ्याम्
चकिताभ्यः
पञ्चमी
चकितायाः
चकिताभ्याम्
चकिताभ्यः
षष्ठी
चकितायाः
चकितयोः
चकितानाम्
सप्तमी
चकितायाम्
चकितयोः
चकितासु


अन्याः