घोटक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घोटकः
घोटकौ
घोटकाः
सम्बोधन
घोटक
घोटकौ
घोटकाः
द्वितीया
घोटकम्
घोटकौ
घोटकान्
तृतीया
घोटकेन
घोटकाभ्याम्
घोटकैः
चतुर्थी
घोटकाय
घोटकाभ्याम्
घोटकेभ्यः
पञ्चमी
घोटकात् / घोटकाद्
घोटकाभ्याम्
घोटकेभ्यः
षष्ठी
घोटकस्य
घोटकयोः
घोटकानाम्
सप्तमी
घोटके
घोटकयोः
घोटकेषु
 
एक
द्वि
बहु
प्रथमा
घोटकः
घोटकौ
घोटकाः
सम्बोधन
घोटक
घोटकौ
घोटकाः
द्वितीया
घोटकम्
घोटकौ
घोटकान्
तृतीया
घोटकेन
घोटकाभ्याम्
घोटकैः
चतुर्थी
घोटकाय
घोटकाभ्याम्
घोटकेभ्यः
पञ्चमी
घोटकात् / घोटकाद्
घोटकाभ्याम्
घोटकेभ्यः
षष्ठी
घोटकस्य
घोटकयोः
घोटकानाम्
सप्तमी
घोटके
घोटकयोः
घोटकेषु


अन्याः